Declension table of ?jigamiṣitavat

Deva

MasculineSingularDualPlural
Nominativejigamiṣitavān jigamiṣitavantau jigamiṣitavantaḥ
Vocativejigamiṣitavan jigamiṣitavantau jigamiṣitavantaḥ
Accusativejigamiṣitavantam jigamiṣitavantau jigamiṣitavataḥ
Instrumentaljigamiṣitavatā jigamiṣitavadbhyām jigamiṣitavadbhiḥ
Dativejigamiṣitavate jigamiṣitavadbhyām jigamiṣitavadbhyaḥ
Ablativejigamiṣitavataḥ jigamiṣitavadbhyām jigamiṣitavadbhyaḥ
Genitivejigamiṣitavataḥ jigamiṣitavatoḥ jigamiṣitavatām
Locativejigamiṣitavati jigamiṣitavatoḥ jigamiṣitavatsu

Compound jigamiṣitavat -

Adverb -jigamiṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria