Declension table of ?jigamiṣitā

Deva

FeminineSingularDualPlural
Nominativejigamiṣitā jigamiṣite jigamiṣitāḥ
Vocativejigamiṣite jigamiṣite jigamiṣitāḥ
Accusativejigamiṣitām jigamiṣite jigamiṣitāḥ
Instrumentaljigamiṣitayā jigamiṣitābhyām jigamiṣitābhiḥ
Dativejigamiṣitāyai jigamiṣitābhyām jigamiṣitābhyaḥ
Ablativejigamiṣitāyāḥ jigamiṣitābhyām jigamiṣitābhyaḥ
Genitivejigamiṣitāyāḥ jigamiṣitayoḥ jigamiṣitānām
Locativejigamiṣitāyām jigamiṣitayoḥ jigamiṣitāsu

Adverb -jigamiṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria