Declension table of ?jigamiṣita

Deva

MasculineSingularDualPlural
Nominativejigamiṣitaḥ jigamiṣitau jigamiṣitāḥ
Vocativejigamiṣita jigamiṣitau jigamiṣitāḥ
Accusativejigamiṣitam jigamiṣitau jigamiṣitān
Instrumentaljigamiṣitena jigamiṣitābhyām jigamiṣitaiḥ jigamiṣitebhiḥ
Dativejigamiṣitāya jigamiṣitābhyām jigamiṣitebhyaḥ
Ablativejigamiṣitāt jigamiṣitābhyām jigamiṣitebhyaḥ
Genitivejigamiṣitasya jigamiṣitayoḥ jigamiṣitānām
Locativejigamiṣite jigamiṣitayoḥ jigamiṣiteṣu

Compound jigamiṣita -

Adverb -jigamiṣitam -jigamiṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria