Declension table of ?jigamiṣat

Deva

NeuterSingularDualPlural
Nominativejigamiṣat jigamiṣantī jigamiṣatī jigamiṣanti
Vocativejigamiṣat jigamiṣantī jigamiṣatī jigamiṣanti
Accusativejigamiṣat jigamiṣantī jigamiṣatī jigamiṣanti
Instrumentaljigamiṣatā jigamiṣadbhyām jigamiṣadbhiḥ
Dativejigamiṣate jigamiṣadbhyām jigamiṣadbhyaḥ
Ablativejigamiṣataḥ jigamiṣadbhyām jigamiṣadbhyaḥ
Genitivejigamiṣataḥ jigamiṣatoḥ jigamiṣatām
Locativejigamiṣati jigamiṣatoḥ jigamiṣatsu

Adverb -jigamiṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria