Declension table of ?jigamiṣat

Deva

MasculineSingularDualPlural
Nominativejigamiṣan jigamiṣantau jigamiṣantaḥ
Vocativejigamiṣan jigamiṣantau jigamiṣantaḥ
Accusativejigamiṣantam jigamiṣantau jigamiṣataḥ
Instrumentaljigamiṣatā jigamiṣadbhyām jigamiṣadbhiḥ
Dativejigamiṣate jigamiṣadbhyām jigamiṣadbhyaḥ
Ablativejigamiṣataḥ jigamiṣadbhyām jigamiṣadbhyaḥ
Genitivejigamiṣataḥ jigamiṣatoḥ jigamiṣatām
Locativejigamiṣati jigamiṣatoḥ jigamiṣatsu

Compound jigamiṣat -

Adverb -jigamiṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria