Declension table of ?jigamiṣantī

Deva

FeminineSingularDualPlural
Nominativejigamiṣantī jigamiṣantyau jigamiṣantyaḥ
Vocativejigamiṣanti jigamiṣantyau jigamiṣantyaḥ
Accusativejigamiṣantīm jigamiṣantyau jigamiṣantīḥ
Instrumentaljigamiṣantyā jigamiṣantībhyām jigamiṣantībhiḥ
Dativejigamiṣantyai jigamiṣantībhyām jigamiṣantībhyaḥ
Ablativejigamiṣantyāḥ jigamiṣantībhyām jigamiṣantībhyaḥ
Genitivejigamiṣantyāḥ jigamiṣantyoḥ jigamiṣantīnām
Locativejigamiṣantyām jigamiṣantyoḥ jigamiṣantīṣu

Compound jigamiṣanti - jigamiṣantī -

Adverb -jigamiṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria