Declension table of ?jigamiṣamāṇā

Deva

FeminineSingularDualPlural
Nominativejigamiṣamāṇā jigamiṣamāṇe jigamiṣamāṇāḥ
Vocativejigamiṣamāṇe jigamiṣamāṇe jigamiṣamāṇāḥ
Accusativejigamiṣamāṇām jigamiṣamāṇe jigamiṣamāṇāḥ
Instrumentaljigamiṣamāṇayā jigamiṣamāṇābhyām jigamiṣamāṇābhiḥ
Dativejigamiṣamāṇāyai jigamiṣamāṇābhyām jigamiṣamāṇābhyaḥ
Ablativejigamiṣamāṇāyāḥ jigamiṣamāṇābhyām jigamiṣamāṇābhyaḥ
Genitivejigamiṣamāṇāyāḥ jigamiṣamāṇayoḥ jigamiṣamāṇānām
Locativejigamiṣamāṇāyām jigamiṣamāṇayoḥ jigamiṣamāṇāsu

Adverb -jigamiṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria