Declension table of ?jigamiṣamāṇa

Deva

NeuterSingularDualPlural
Nominativejigamiṣamāṇam jigamiṣamāṇe jigamiṣamāṇāni
Vocativejigamiṣamāṇa jigamiṣamāṇe jigamiṣamāṇāni
Accusativejigamiṣamāṇam jigamiṣamāṇe jigamiṣamāṇāni
Instrumentaljigamiṣamāṇena jigamiṣamāṇābhyām jigamiṣamāṇaiḥ
Dativejigamiṣamāṇāya jigamiṣamāṇābhyām jigamiṣamāṇebhyaḥ
Ablativejigamiṣamāṇāt jigamiṣamāṇābhyām jigamiṣamāṇebhyaḥ
Genitivejigamiṣamāṇasya jigamiṣamāṇayoḥ jigamiṣamāṇānām
Locativejigamiṣamāṇe jigamiṣamāṇayoḥ jigamiṣamāṇeṣu

Compound jigamiṣamāṇa -

Adverb -jigamiṣamāṇam -jigamiṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria