Declension table of ?jigamiṣamāṇa

Deva

MasculineSingularDualPlural
Nominativejigamiṣamāṇaḥ jigamiṣamāṇau jigamiṣamāṇāḥ
Vocativejigamiṣamāṇa jigamiṣamāṇau jigamiṣamāṇāḥ
Accusativejigamiṣamāṇam jigamiṣamāṇau jigamiṣamāṇān
Instrumentaljigamiṣamāṇena jigamiṣamāṇābhyām jigamiṣamāṇaiḥ jigamiṣamāṇebhiḥ
Dativejigamiṣamāṇāya jigamiṣamāṇābhyām jigamiṣamāṇebhyaḥ
Ablativejigamiṣamāṇāt jigamiṣamāṇābhyām jigamiṣamāṇebhyaḥ
Genitivejigamiṣamāṇasya jigamiṣamāṇayoḥ jigamiṣamāṇānām
Locativejigamiṣamāṇe jigamiṣamāṇayoḥ jigamiṣamāṇeṣu

Compound jigamiṣamāṇa -

Adverb -jigamiṣamāṇam -jigamiṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria