Declension table of ?jigamiṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativejigamiṣaṇīyā jigamiṣaṇīye jigamiṣaṇīyāḥ
Vocativejigamiṣaṇīye jigamiṣaṇīye jigamiṣaṇīyāḥ
Accusativejigamiṣaṇīyām jigamiṣaṇīye jigamiṣaṇīyāḥ
Instrumentaljigamiṣaṇīyayā jigamiṣaṇīyābhyām jigamiṣaṇīyābhiḥ
Dativejigamiṣaṇīyāyai jigamiṣaṇīyābhyām jigamiṣaṇīyābhyaḥ
Ablativejigamiṣaṇīyāyāḥ jigamiṣaṇīyābhyām jigamiṣaṇīyābhyaḥ
Genitivejigamiṣaṇīyāyāḥ jigamiṣaṇīyayoḥ jigamiṣaṇīyānām
Locativejigamiṣaṇīyāyām jigamiṣaṇīyayoḥ jigamiṣaṇīyāsu

Adverb -jigamiṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria