Declension table of ?jigamiṣaṇīya

Deva

NeuterSingularDualPlural
Nominativejigamiṣaṇīyam jigamiṣaṇīye jigamiṣaṇīyāni
Vocativejigamiṣaṇīya jigamiṣaṇīye jigamiṣaṇīyāni
Accusativejigamiṣaṇīyam jigamiṣaṇīye jigamiṣaṇīyāni
Instrumentaljigamiṣaṇīyena jigamiṣaṇīyābhyām jigamiṣaṇīyaiḥ
Dativejigamiṣaṇīyāya jigamiṣaṇīyābhyām jigamiṣaṇīyebhyaḥ
Ablativejigamiṣaṇīyāt jigamiṣaṇīyābhyām jigamiṣaṇīyebhyaḥ
Genitivejigamiṣaṇīyasya jigamiṣaṇīyayoḥ jigamiṣaṇīyānām
Locativejigamiṣaṇīye jigamiṣaṇīyayoḥ jigamiṣaṇīyeṣu

Compound jigamiṣaṇīya -

Adverb -jigamiṣaṇīyam -jigamiṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria