Declension table of ?jigamiṣaṇīya

Deva

MasculineSingularDualPlural
Nominativejigamiṣaṇīyaḥ jigamiṣaṇīyau jigamiṣaṇīyāḥ
Vocativejigamiṣaṇīya jigamiṣaṇīyau jigamiṣaṇīyāḥ
Accusativejigamiṣaṇīyam jigamiṣaṇīyau jigamiṣaṇīyān
Instrumentaljigamiṣaṇīyena jigamiṣaṇīyābhyām jigamiṣaṇīyaiḥ jigamiṣaṇīyebhiḥ
Dativejigamiṣaṇīyāya jigamiṣaṇīyābhyām jigamiṣaṇīyebhyaḥ
Ablativejigamiṣaṇīyāt jigamiṣaṇīyābhyām jigamiṣaṇīyebhyaḥ
Genitivejigamiṣaṇīyasya jigamiṣaṇīyayoḥ jigamiṣaṇīyānām
Locativejigamiṣaṇīye jigamiṣaṇīyayoḥ jigamiṣaṇīyeṣu

Compound jigamiṣaṇīya -

Adverb -jigamiṣaṇīyam -jigamiṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria