सुबन्तावली ?जिगम्ष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाजिगम्ष्यन्ती जिगम्ष्यन्त्यौ जिगम्ष्यन्त्यः
सम्बोधनम्जिगम्ष्यन्ति जिगम्ष्यन्त्यौ जिगम्ष्यन्त्यः
द्वितीयाजिगम्ष्यन्तीम् जिगम्ष्यन्त्यौ जिगम्ष्यन्तीः
तृतीयाजिगम्ष्यन्त्या जिगम्ष्यन्तीभ्याम् जिगम्ष्यन्तीभिः
चतुर्थीजिगम्ष्यन्त्यै जिगम्ष्यन्तीभ्याम् जिगम्ष्यन्तीभ्यः
पञ्चमीजिगम्ष्यन्त्याः जिगम्ष्यन्तीभ्याम् जिगम्ष्यन्तीभ्यः
षष्ठीजिगम्ष्यन्त्याः जिगम्ष्यन्त्योः जिगम्ष्यन्तीनाम्
सप्तमीजिगम्ष्यन्त्याम् जिगम्ष्यन्त्योः जिगम्ष्यन्तीषु

समास जिगम्ष्यन्ति जिगम्ष्यन्ती

अव्यय ॰जिगम्ष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria