Declension table of ?jigamṣyantī

Deva

FeminineSingularDualPlural
Nominativejigamṣyantī jigamṣyantyau jigamṣyantyaḥ
Vocativejigamṣyanti jigamṣyantyau jigamṣyantyaḥ
Accusativejigamṣyantīm jigamṣyantyau jigamṣyantīḥ
Instrumentaljigamṣyantyā jigamṣyantībhyām jigamṣyantībhiḥ
Dativejigamṣyantyai jigamṣyantībhyām jigamṣyantībhyaḥ
Ablativejigamṣyantyāḥ jigamṣyantībhyām jigamṣyantībhyaḥ
Genitivejigamṣyantyāḥ jigamṣyantyoḥ jigamṣyantīnām
Locativejigamṣyantyām jigamṣyantyoḥ jigamṣyantīṣu

Compound jigamṣyanti - jigamṣyantī -

Adverb -jigamṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria