Declension table of ?jigamṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejigamṣyamāṇā jigamṣyamāṇe jigamṣyamāṇāḥ
Vocativejigamṣyamāṇe jigamṣyamāṇe jigamṣyamāṇāḥ
Accusativejigamṣyamāṇām jigamṣyamāṇe jigamṣyamāṇāḥ
Instrumentaljigamṣyamāṇayā jigamṣyamāṇābhyām jigamṣyamāṇābhiḥ
Dativejigamṣyamāṇāyai jigamṣyamāṇābhyām jigamṣyamāṇābhyaḥ
Ablativejigamṣyamāṇāyāḥ jigamṣyamāṇābhyām jigamṣyamāṇābhyaḥ
Genitivejigamṣyamāṇāyāḥ jigamṣyamāṇayoḥ jigamṣyamāṇānām
Locativejigamṣyamāṇāyām jigamṣyamāṇayoḥ jigamṣyamāṇāsu

Adverb -jigamṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria