Declension table of ?jigamṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativejigamṣyamāṇam jigamṣyamāṇe jigamṣyamāṇāni
Vocativejigamṣyamāṇa jigamṣyamāṇe jigamṣyamāṇāni
Accusativejigamṣyamāṇam jigamṣyamāṇe jigamṣyamāṇāni
Instrumentaljigamṣyamāṇena jigamṣyamāṇābhyām jigamṣyamāṇaiḥ
Dativejigamṣyamāṇāya jigamṣyamāṇābhyām jigamṣyamāṇebhyaḥ
Ablativejigamṣyamāṇāt jigamṣyamāṇābhyām jigamṣyamāṇebhyaḥ
Genitivejigamṣyamāṇasya jigamṣyamāṇayoḥ jigamṣyamāṇānām
Locativejigamṣyamāṇe jigamṣyamāṇayoḥ jigamṣyamāṇeṣu

Compound jigamṣyamāṇa -

Adverb -jigamṣyamāṇam -jigamṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria