Declension table of ?jigamṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejigamṣyamāṇaḥ jigamṣyamāṇau jigamṣyamāṇāḥ
Vocativejigamṣyamāṇa jigamṣyamāṇau jigamṣyamāṇāḥ
Accusativejigamṣyamāṇam jigamṣyamāṇau jigamṣyamāṇān
Instrumentaljigamṣyamāṇena jigamṣyamāṇābhyām jigamṣyamāṇaiḥ jigamṣyamāṇebhiḥ
Dativejigamṣyamāṇāya jigamṣyamāṇābhyām jigamṣyamāṇebhyaḥ
Ablativejigamṣyamāṇāt jigamṣyamāṇābhyām jigamṣyamāṇebhyaḥ
Genitivejigamṣyamāṇasya jigamṣyamāṇayoḥ jigamṣyamāṇānām
Locativejigamṣyamāṇe jigamṣyamāṇayoḥ jigamṣyamāṇeṣu

Compound jigamṣyamāṇa -

Adverb -jigamṣyamāṇam -jigamṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria