सुबन्तावली ?जिगम्ष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाजिगम्ष्यमाणः जिगम्ष्यमाणौ जिगम्ष्यमाणाः
सम्बोधनम्जिगम्ष्यमाण जिगम्ष्यमाणौ जिगम्ष्यमाणाः
द्वितीयाजिगम्ष्यमाणम् जिगम्ष्यमाणौ जिगम्ष्यमाणान्
तृतीयाजिगम्ष्यमाणेन जिगम्ष्यमाणाभ्याम् जिगम्ष्यमाणैः जिगम्ष्यमाणेभिः
चतुर्थीजिगम्ष्यमाणाय जिगम्ष्यमाणाभ्याम् जिगम्ष्यमाणेभ्यः
पञ्चमीजिगम्ष्यमाणात् जिगम्ष्यमाणाभ्याम् जिगम्ष्यमाणेभ्यः
षष्ठीजिगम्ष्यमाणस्य जिगम्ष्यमाणयोः जिगम्ष्यमाणानाम्
सप्तमीजिगम्ष्यमाणे जिगम्ष्यमाणयोः जिगम्ष्यमाणेषु

समास जिगम्ष्यमाण

अव्यय ॰जिगम्ष्यमाणम् ॰जिगम्ष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria