Declension table of ?jigamṣya

Deva

NeuterSingularDualPlural
Nominativejigamṣyam jigamṣye jigamṣyāṇi
Vocativejigamṣya jigamṣye jigamṣyāṇi
Accusativejigamṣyam jigamṣye jigamṣyāṇi
Instrumentaljigamṣyeṇa jigamṣyābhyām jigamṣyaiḥ
Dativejigamṣyāya jigamṣyābhyām jigamṣyebhyaḥ
Ablativejigamṣyāt jigamṣyābhyām jigamṣyebhyaḥ
Genitivejigamṣyasya jigamṣyayoḥ jigamṣyāṇām
Locativejigamṣye jigamṣyayoḥ jigamṣyeṣu

Compound jigamṣya -

Adverb -jigamṣyam -jigamṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria