Declension table of ?jigamṣya

Deva

MasculineSingularDualPlural
Nominativejigamṣyaḥ jigamṣyau jigamṣyāḥ
Vocativejigamṣya jigamṣyau jigamṣyāḥ
Accusativejigamṣyam jigamṣyau jigamṣyān
Instrumentaljigamṣyeṇa jigamṣyābhyām jigamṣyaiḥ jigamṣyebhiḥ
Dativejigamṣyāya jigamṣyābhyām jigamṣyebhyaḥ
Ablativejigamṣyāt jigamṣyābhyām jigamṣyebhyaḥ
Genitivejigamṣyasya jigamṣyayoḥ jigamṣyāṇām
Locativejigamṣye jigamṣyayoḥ jigamṣyeṣu

Compound jigamṣya -

Adverb -jigamṣyam -jigamṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria