सुबन्तावली ?जिगम्षितव्य

Roma

पुमान्एकद्विबहु
प्रथमाजिगम्षितव्यः जिगम्षितव्यौ जिगम्षितव्याः
सम्बोधनम्जिगम्षितव्य जिगम्षितव्यौ जिगम्षितव्याः
द्वितीयाजिगम्षितव्यम् जिगम्षितव्यौ जिगम्षितव्यान्
तृतीयाजिगम्षितव्येन जिगम्षितव्याभ्याम् जिगम्षितव्यैः जिगम्षितव्येभिः
चतुर्थीजिगम्षितव्याय जिगम्षितव्याभ्याम् जिगम्षितव्येभ्यः
पञ्चमीजिगम्षितव्यात् जिगम्षितव्याभ्याम् जिगम्षितव्येभ्यः
षष्ठीजिगम्षितव्यस्य जिगम्षितव्ययोः जिगम्षितव्यानाम्
सप्तमीजिगम्षितव्ये जिगम्षितव्ययोः जिगम्षितव्येषु

समास जिगम्षितव्य

अव्यय ॰जिगम्षितव्यम् ॰जिगम्षितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria