Declension table of ?jigamṣitavya

Deva

MasculineSingularDualPlural
Nominativejigamṣitavyaḥ jigamṣitavyau jigamṣitavyāḥ
Vocativejigamṣitavya jigamṣitavyau jigamṣitavyāḥ
Accusativejigamṣitavyam jigamṣitavyau jigamṣitavyān
Instrumentaljigamṣitavyena jigamṣitavyābhyām jigamṣitavyaiḥ jigamṣitavyebhiḥ
Dativejigamṣitavyāya jigamṣitavyābhyām jigamṣitavyebhyaḥ
Ablativejigamṣitavyāt jigamṣitavyābhyām jigamṣitavyebhyaḥ
Genitivejigamṣitavyasya jigamṣitavyayoḥ jigamṣitavyānām
Locativejigamṣitavye jigamṣitavyayoḥ jigamṣitavyeṣu

Compound jigamṣitavya -

Adverb -jigamṣitavyam -jigamṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria