Declension table of ?jigamṣitavatī

Deva

FeminineSingularDualPlural
Nominativejigamṣitavatī jigamṣitavatyau jigamṣitavatyaḥ
Vocativejigamṣitavati jigamṣitavatyau jigamṣitavatyaḥ
Accusativejigamṣitavatīm jigamṣitavatyau jigamṣitavatīḥ
Instrumentaljigamṣitavatyā jigamṣitavatībhyām jigamṣitavatībhiḥ
Dativejigamṣitavatyai jigamṣitavatībhyām jigamṣitavatībhyaḥ
Ablativejigamṣitavatyāḥ jigamṣitavatībhyām jigamṣitavatībhyaḥ
Genitivejigamṣitavatyāḥ jigamṣitavatyoḥ jigamṣitavatīnām
Locativejigamṣitavatyām jigamṣitavatyoḥ jigamṣitavatīṣu

Compound jigamṣitavati - jigamṣitavatī -

Adverb -jigamṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria