Declension table of ?jigamṣitavat

Deva

MasculineSingularDualPlural
Nominativejigamṣitavān jigamṣitavantau jigamṣitavantaḥ
Vocativejigamṣitavan jigamṣitavantau jigamṣitavantaḥ
Accusativejigamṣitavantam jigamṣitavantau jigamṣitavataḥ
Instrumentaljigamṣitavatā jigamṣitavadbhyām jigamṣitavadbhiḥ
Dativejigamṣitavate jigamṣitavadbhyām jigamṣitavadbhyaḥ
Ablativejigamṣitavataḥ jigamṣitavadbhyām jigamṣitavadbhyaḥ
Genitivejigamṣitavataḥ jigamṣitavatoḥ jigamṣitavatām
Locativejigamṣitavati jigamṣitavatoḥ jigamṣitavatsu

Compound jigamṣitavat -

Adverb -jigamṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria