Declension table of ?jigamṣat

Deva

NeuterSingularDualPlural
Nominativejigamṣat jigamṣantī jigamṣatī jigamṣanti
Vocativejigamṣat jigamṣantī jigamṣatī jigamṣanti
Accusativejigamṣat jigamṣantī jigamṣatī jigamṣanti
Instrumentaljigamṣatā jigamṣadbhyām jigamṣadbhiḥ
Dativejigamṣate jigamṣadbhyām jigamṣadbhyaḥ
Ablativejigamṣataḥ jigamṣadbhyām jigamṣadbhyaḥ
Genitivejigamṣataḥ jigamṣatoḥ jigamṣatām
Locativejigamṣati jigamṣatoḥ jigamṣatsu

Adverb -jigamṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria