Declension table of ?jigamṣat

Deva

MasculineSingularDualPlural
Nominativejigamṣan jigamṣantau jigamṣantaḥ
Vocativejigamṣan jigamṣantau jigamṣantaḥ
Accusativejigamṣantam jigamṣantau jigamṣataḥ
Instrumentaljigamṣatā jigamṣadbhyām jigamṣadbhiḥ
Dativejigamṣate jigamṣadbhyām jigamṣadbhyaḥ
Ablativejigamṣataḥ jigamṣadbhyām jigamṣadbhyaḥ
Genitivejigamṣataḥ jigamṣatoḥ jigamṣatām
Locativejigamṣati jigamṣatoḥ jigamṣatsu

Compound jigamṣat -

Adverb -jigamṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria