Declension table of ?jigamṣantī

Deva

FeminineSingularDualPlural
Nominativejigamṣantī jigamṣantyau jigamṣantyaḥ
Vocativejigamṣanti jigamṣantyau jigamṣantyaḥ
Accusativejigamṣantīm jigamṣantyau jigamṣantīḥ
Instrumentaljigamṣantyā jigamṣantībhyām jigamṣantībhiḥ
Dativejigamṣantyai jigamṣantībhyām jigamṣantībhyaḥ
Ablativejigamṣantyāḥ jigamṣantībhyām jigamṣantībhyaḥ
Genitivejigamṣantyāḥ jigamṣantyoḥ jigamṣantīnām
Locativejigamṣantyām jigamṣantyoḥ jigamṣantīṣu

Compound jigamṣanti - jigamṣantī -

Adverb -jigamṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria