Declension table of ?jigamṣantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jigamṣantī | jigamṣantyau | jigamṣantyaḥ |
Vocative | jigamṣanti | jigamṣantyau | jigamṣantyaḥ |
Accusative | jigamṣantīm | jigamṣantyau | jigamṣantīḥ |
Instrumental | jigamṣantyā | jigamṣantībhyām | jigamṣantībhiḥ |
Dative | jigamṣantyai | jigamṣantībhyām | jigamṣantībhyaḥ |
Ablative | jigamṣantyāḥ | jigamṣantībhyām | jigamṣantībhyaḥ |
Genitive | jigamṣantyāḥ | jigamṣantyoḥ | jigamṣantīnām |
Locative | jigamṣantyām | jigamṣantyoḥ | jigamṣantīṣu |