Declension table of ?jigamṣamāṇā

Deva

FeminineSingularDualPlural
Nominativejigamṣamāṇā jigamṣamāṇe jigamṣamāṇāḥ
Vocativejigamṣamāṇe jigamṣamāṇe jigamṣamāṇāḥ
Accusativejigamṣamāṇām jigamṣamāṇe jigamṣamāṇāḥ
Instrumentaljigamṣamāṇayā jigamṣamāṇābhyām jigamṣamāṇābhiḥ
Dativejigamṣamāṇāyai jigamṣamāṇābhyām jigamṣamāṇābhyaḥ
Ablativejigamṣamāṇāyāḥ jigamṣamāṇābhyām jigamṣamāṇābhyaḥ
Genitivejigamṣamāṇāyāḥ jigamṣamāṇayoḥ jigamṣamāṇānām
Locativejigamṣamāṇāyām jigamṣamāṇayoḥ jigamṣamāṇāsu

Adverb -jigamṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria