Declension table of ?jigamṣamāṇa

Deva

NeuterSingularDualPlural
Nominativejigamṣamāṇam jigamṣamāṇe jigamṣamāṇāni
Vocativejigamṣamāṇa jigamṣamāṇe jigamṣamāṇāni
Accusativejigamṣamāṇam jigamṣamāṇe jigamṣamāṇāni
Instrumentaljigamṣamāṇena jigamṣamāṇābhyām jigamṣamāṇaiḥ
Dativejigamṣamāṇāya jigamṣamāṇābhyām jigamṣamāṇebhyaḥ
Ablativejigamṣamāṇāt jigamṣamāṇābhyām jigamṣamāṇebhyaḥ
Genitivejigamṣamāṇasya jigamṣamāṇayoḥ jigamṣamāṇānām
Locativejigamṣamāṇe jigamṣamāṇayoḥ jigamṣamāṇeṣu

Compound jigamṣamāṇa -

Adverb -jigamṣamāṇam -jigamṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria