Declension table of ?jigamṣamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jigamṣamāṇam | jigamṣamāṇe | jigamṣamāṇāni |
Vocative | jigamṣamāṇa | jigamṣamāṇe | jigamṣamāṇāni |
Accusative | jigamṣamāṇam | jigamṣamāṇe | jigamṣamāṇāni |
Instrumental | jigamṣamāṇena | jigamṣamāṇābhyām | jigamṣamāṇaiḥ |
Dative | jigamṣamāṇāya | jigamṣamāṇābhyām | jigamṣamāṇebhyaḥ |
Ablative | jigamṣamāṇāt | jigamṣamāṇābhyām | jigamṣamāṇebhyaḥ |
Genitive | jigamṣamāṇasya | jigamṣamāṇayoḥ | jigamṣamāṇānām |
Locative | jigamṣamāṇe | jigamṣamāṇayoḥ | jigamṣamāṇeṣu |