Declension table of ?jigamṣamāṇa

Deva

MasculineSingularDualPlural
Nominativejigamṣamāṇaḥ jigamṣamāṇau jigamṣamāṇāḥ
Vocativejigamṣamāṇa jigamṣamāṇau jigamṣamāṇāḥ
Accusativejigamṣamāṇam jigamṣamāṇau jigamṣamāṇān
Instrumentaljigamṣamāṇena jigamṣamāṇābhyām jigamṣamāṇaiḥ jigamṣamāṇebhiḥ
Dativejigamṣamāṇāya jigamṣamāṇābhyām jigamṣamāṇebhyaḥ
Ablativejigamṣamāṇāt jigamṣamāṇābhyām jigamṣamāṇebhyaḥ
Genitivejigamṣamāṇasya jigamṣamāṇayoḥ jigamṣamāṇānām
Locativejigamṣamāṇe jigamṣamāṇayoḥ jigamṣamāṇeṣu

Compound jigamṣamāṇa -

Adverb -jigamṣamāṇam -jigamṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria