Declension table of ?jigamṣamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jigamṣamāṇaḥ | jigamṣamāṇau | jigamṣamāṇāḥ |
Vocative | jigamṣamāṇa | jigamṣamāṇau | jigamṣamāṇāḥ |
Accusative | jigamṣamāṇam | jigamṣamāṇau | jigamṣamāṇān |
Instrumental | jigamṣamāṇena | jigamṣamāṇābhyām | jigamṣamāṇaiḥ jigamṣamāṇebhiḥ |
Dative | jigamṣamāṇāya | jigamṣamāṇābhyām | jigamṣamāṇebhyaḥ |
Ablative | jigamṣamāṇāt | jigamṣamāṇābhyām | jigamṣamāṇebhyaḥ |
Genitive | jigamṣamāṇasya | jigamṣamāṇayoḥ | jigamṣamāṇānām |
Locative | jigamṣamāṇe | jigamṣamāṇayoḥ | jigamṣamāṇeṣu |