Declension table of ?jigamṣaṇīya

Deva

NeuterSingularDualPlural
Nominativejigamṣaṇīyam jigamṣaṇīye jigamṣaṇīyāni
Vocativejigamṣaṇīya jigamṣaṇīye jigamṣaṇīyāni
Accusativejigamṣaṇīyam jigamṣaṇīye jigamṣaṇīyāni
Instrumentaljigamṣaṇīyena jigamṣaṇīyābhyām jigamṣaṇīyaiḥ
Dativejigamṣaṇīyāya jigamṣaṇīyābhyām jigamṣaṇīyebhyaḥ
Ablativejigamṣaṇīyāt jigamṣaṇīyābhyām jigamṣaṇīyebhyaḥ
Genitivejigamṣaṇīyasya jigamṣaṇīyayoḥ jigamṣaṇīyānām
Locativejigamṣaṇīye jigamṣaṇīyayoḥ jigamṣaṇīyeṣu

Compound jigamṣaṇīya -

Adverb -jigamṣaṇīyam -jigamṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria