Declension table of ?jigamṣaṇīya

Deva

MasculineSingularDualPlural
Nominativejigamṣaṇīyaḥ jigamṣaṇīyau jigamṣaṇīyāḥ
Vocativejigamṣaṇīya jigamṣaṇīyau jigamṣaṇīyāḥ
Accusativejigamṣaṇīyam jigamṣaṇīyau jigamṣaṇīyān
Instrumentaljigamṣaṇīyena jigamṣaṇīyābhyām jigamṣaṇīyaiḥ jigamṣaṇīyebhiḥ
Dativejigamṣaṇīyāya jigamṣaṇīyābhyām jigamṣaṇīyebhyaḥ
Ablativejigamṣaṇīyāt jigamṣaṇīyābhyām jigamṣaṇīyebhyaḥ
Genitivejigamṣaṇīyasya jigamṣaṇīyayoḥ jigamṣaṇīyānām
Locativejigamṣaṇīye jigamṣaṇīyayoḥ jigamṣaṇīyeṣu

Compound jigamṣaṇīya -

Adverb -jigamṣaṇīyam -jigamṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria