Declension table of ?jigadiṣyat

Deva

MasculineSingularDualPlural
Nominativejigadiṣyan jigadiṣyantau jigadiṣyantaḥ
Vocativejigadiṣyan jigadiṣyantau jigadiṣyantaḥ
Accusativejigadiṣyantam jigadiṣyantau jigadiṣyataḥ
Instrumentaljigadiṣyatā jigadiṣyadbhyām jigadiṣyadbhiḥ
Dativejigadiṣyate jigadiṣyadbhyām jigadiṣyadbhyaḥ
Ablativejigadiṣyataḥ jigadiṣyadbhyām jigadiṣyadbhyaḥ
Genitivejigadiṣyataḥ jigadiṣyatoḥ jigadiṣyatām
Locativejigadiṣyati jigadiṣyatoḥ jigadiṣyatsu

Compound jigadiṣyat -

Adverb -jigadiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria