सुबन्तावली ?जिगदिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाजिगदिष्यन्ती जिगदिष्यन्त्यौ जिगदिष्यन्त्यः
सम्बोधनम्जिगदिष्यन्ति जिगदिष्यन्त्यौ जिगदिष्यन्त्यः
द्वितीयाजिगदिष्यन्तीम् जिगदिष्यन्त्यौ जिगदिष्यन्तीः
तृतीयाजिगदिष्यन्त्या जिगदिष्यन्तीभ्याम् जिगदिष्यन्तीभिः
चतुर्थीजिगदिष्यन्त्यै जिगदिष्यन्तीभ्याम् जिगदिष्यन्तीभ्यः
पञ्चमीजिगदिष्यन्त्याः जिगदिष्यन्तीभ्याम् जिगदिष्यन्तीभ्यः
षष्ठीजिगदिष्यन्त्याः जिगदिष्यन्त्योः जिगदिष्यन्तीनाम्
सप्तमीजिगदिष्यन्त्याम् जिगदिष्यन्त्योः जिगदिष्यन्तीषु

समास जिगदिष्यन्ति जिगदिष्यन्ती

अव्यय ॰जिगदिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria