Declension table of ?jigadiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejigadiṣyamāṇā jigadiṣyamāṇe jigadiṣyamāṇāḥ
Vocativejigadiṣyamāṇe jigadiṣyamāṇe jigadiṣyamāṇāḥ
Accusativejigadiṣyamāṇām jigadiṣyamāṇe jigadiṣyamāṇāḥ
Instrumentaljigadiṣyamāṇayā jigadiṣyamāṇābhyām jigadiṣyamāṇābhiḥ
Dativejigadiṣyamāṇāyai jigadiṣyamāṇābhyām jigadiṣyamāṇābhyaḥ
Ablativejigadiṣyamāṇāyāḥ jigadiṣyamāṇābhyām jigadiṣyamāṇābhyaḥ
Genitivejigadiṣyamāṇāyāḥ jigadiṣyamāṇayoḥ jigadiṣyamāṇānām
Locativejigadiṣyamāṇāyām jigadiṣyamāṇayoḥ jigadiṣyamāṇāsu

Adverb -jigadiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria