Declension table of ?jigadiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativejigadiṣyamāṇam jigadiṣyamāṇe jigadiṣyamāṇāni
Vocativejigadiṣyamāṇa jigadiṣyamāṇe jigadiṣyamāṇāni
Accusativejigadiṣyamāṇam jigadiṣyamāṇe jigadiṣyamāṇāni
Instrumentaljigadiṣyamāṇena jigadiṣyamāṇābhyām jigadiṣyamāṇaiḥ
Dativejigadiṣyamāṇāya jigadiṣyamāṇābhyām jigadiṣyamāṇebhyaḥ
Ablativejigadiṣyamāṇāt jigadiṣyamāṇābhyām jigadiṣyamāṇebhyaḥ
Genitivejigadiṣyamāṇasya jigadiṣyamāṇayoḥ jigadiṣyamāṇānām
Locativejigadiṣyamāṇe jigadiṣyamāṇayoḥ jigadiṣyamāṇeṣu

Compound jigadiṣyamāṇa -

Adverb -jigadiṣyamāṇam -jigadiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria