Declension table of ?jigadiṣya

Deva

NeuterSingularDualPlural
Nominativejigadiṣyam jigadiṣye jigadiṣyāṇi
Vocativejigadiṣya jigadiṣye jigadiṣyāṇi
Accusativejigadiṣyam jigadiṣye jigadiṣyāṇi
Instrumentaljigadiṣyeṇa jigadiṣyābhyām jigadiṣyaiḥ
Dativejigadiṣyāya jigadiṣyābhyām jigadiṣyebhyaḥ
Ablativejigadiṣyāt jigadiṣyābhyām jigadiṣyebhyaḥ
Genitivejigadiṣyasya jigadiṣyayoḥ jigadiṣyāṇām
Locativejigadiṣye jigadiṣyayoḥ jigadiṣyeṣu

Compound jigadiṣya -

Adverb -jigadiṣyam -jigadiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria