Declension table of ?jigadiṣitavyā

Deva

FeminineSingularDualPlural
Nominativejigadiṣitavyā jigadiṣitavye jigadiṣitavyāḥ
Vocativejigadiṣitavye jigadiṣitavye jigadiṣitavyāḥ
Accusativejigadiṣitavyām jigadiṣitavye jigadiṣitavyāḥ
Instrumentaljigadiṣitavyayā jigadiṣitavyābhyām jigadiṣitavyābhiḥ
Dativejigadiṣitavyāyai jigadiṣitavyābhyām jigadiṣitavyābhyaḥ
Ablativejigadiṣitavyāyāḥ jigadiṣitavyābhyām jigadiṣitavyābhyaḥ
Genitivejigadiṣitavyāyāḥ jigadiṣitavyayoḥ jigadiṣitavyānām
Locativejigadiṣitavyāyām jigadiṣitavyayoḥ jigadiṣitavyāsu

Adverb -jigadiṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria