Declension table of ?jigadiṣitavya

Deva

NeuterSingularDualPlural
Nominativejigadiṣitavyam jigadiṣitavye jigadiṣitavyāni
Vocativejigadiṣitavya jigadiṣitavye jigadiṣitavyāni
Accusativejigadiṣitavyam jigadiṣitavye jigadiṣitavyāni
Instrumentaljigadiṣitavyena jigadiṣitavyābhyām jigadiṣitavyaiḥ
Dativejigadiṣitavyāya jigadiṣitavyābhyām jigadiṣitavyebhyaḥ
Ablativejigadiṣitavyāt jigadiṣitavyābhyām jigadiṣitavyebhyaḥ
Genitivejigadiṣitavyasya jigadiṣitavyayoḥ jigadiṣitavyānām
Locativejigadiṣitavye jigadiṣitavyayoḥ jigadiṣitavyeṣu

Compound jigadiṣitavya -

Adverb -jigadiṣitavyam -jigadiṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria