Declension table of ?jigadiṣitavatī

Deva

FeminineSingularDualPlural
Nominativejigadiṣitavatī jigadiṣitavatyau jigadiṣitavatyaḥ
Vocativejigadiṣitavati jigadiṣitavatyau jigadiṣitavatyaḥ
Accusativejigadiṣitavatīm jigadiṣitavatyau jigadiṣitavatīḥ
Instrumentaljigadiṣitavatyā jigadiṣitavatībhyām jigadiṣitavatībhiḥ
Dativejigadiṣitavatyai jigadiṣitavatībhyām jigadiṣitavatībhyaḥ
Ablativejigadiṣitavatyāḥ jigadiṣitavatībhyām jigadiṣitavatībhyaḥ
Genitivejigadiṣitavatyāḥ jigadiṣitavatyoḥ jigadiṣitavatīnām
Locativejigadiṣitavatyām jigadiṣitavatyoḥ jigadiṣitavatīṣu

Compound jigadiṣitavati - jigadiṣitavatī -

Adverb -jigadiṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria