Declension table of ?jigadiṣitavat

Deva

MasculineSingularDualPlural
Nominativejigadiṣitavān jigadiṣitavantau jigadiṣitavantaḥ
Vocativejigadiṣitavan jigadiṣitavantau jigadiṣitavantaḥ
Accusativejigadiṣitavantam jigadiṣitavantau jigadiṣitavataḥ
Instrumentaljigadiṣitavatā jigadiṣitavadbhyām jigadiṣitavadbhiḥ
Dativejigadiṣitavate jigadiṣitavadbhyām jigadiṣitavadbhyaḥ
Ablativejigadiṣitavataḥ jigadiṣitavadbhyām jigadiṣitavadbhyaḥ
Genitivejigadiṣitavataḥ jigadiṣitavatoḥ jigadiṣitavatām
Locativejigadiṣitavati jigadiṣitavatoḥ jigadiṣitavatsu

Compound jigadiṣitavat -

Adverb -jigadiṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria