Declension table of ?jigadiṣantī

Deva

FeminineSingularDualPlural
Nominativejigadiṣantī jigadiṣantyau jigadiṣantyaḥ
Vocativejigadiṣanti jigadiṣantyau jigadiṣantyaḥ
Accusativejigadiṣantīm jigadiṣantyau jigadiṣantīḥ
Instrumentaljigadiṣantyā jigadiṣantībhyām jigadiṣantībhiḥ
Dativejigadiṣantyai jigadiṣantībhyām jigadiṣantībhyaḥ
Ablativejigadiṣantyāḥ jigadiṣantībhyām jigadiṣantībhyaḥ
Genitivejigadiṣantyāḥ jigadiṣantyoḥ jigadiṣantīnām
Locativejigadiṣantyām jigadiṣantyoḥ jigadiṣantīṣu

Compound jigadiṣanti - jigadiṣantī -

Adverb -jigadiṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria