Declension table of ?jigadiṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativejigadiṣaṇīyā jigadiṣaṇīye jigadiṣaṇīyāḥ
Vocativejigadiṣaṇīye jigadiṣaṇīye jigadiṣaṇīyāḥ
Accusativejigadiṣaṇīyām jigadiṣaṇīye jigadiṣaṇīyāḥ
Instrumentaljigadiṣaṇīyayā jigadiṣaṇīyābhyām jigadiṣaṇīyābhiḥ
Dativejigadiṣaṇīyāyai jigadiṣaṇīyābhyām jigadiṣaṇīyābhyaḥ
Ablativejigadiṣaṇīyāyāḥ jigadiṣaṇīyābhyām jigadiṣaṇīyābhyaḥ
Genitivejigadiṣaṇīyāyāḥ jigadiṣaṇīyayoḥ jigadiṣaṇīyānām
Locativejigadiṣaṇīyāyām jigadiṣaṇīyayoḥ jigadiṣaṇīyāsu

Adverb -jigadiṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria