Declension table of ?jigadiṣaṇīya

Deva

NeuterSingularDualPlural
Nominativejigadiṣaṇīyam jigadiṣaṇīye jigadiṣaṇīyāni
Vocativejigadiṣaṇīya jigadiṣaṇīye jigadiṣaṇīyāni
Accusativejigadiṣaṇīyam jigadiṣaṇīye jigadiṣaṇīyāni
Instrumentaljigadiṣaṇīyena jigadiṣaṇīyābhyām jigadiṣaṇīyaiḥ
Dativejigadiṣaṇīyāya jigadiṣaṇīyābhyām jigadiṣaṇīyebhyaḥ
Ablativejigadiṣaṇīyāt jigadiṣaṇīyābhyām jigadiṣaṇīyebhyaḥ
Genitivejigadiṣaṇīyasya jigadiṣaṇīyayoḥ jigadiṣaṇīyānām
Locativejigadiṣaṇīye jigadiṣaṇīyayoḥ jigadiṣaṇīyeṣu

Compound jigadiṣaṇīya -

Adverb -jigadiṣaṇīyam -jigadiṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria