Declension table of jiṅgiṇī

Deva

FeminineSingularDualPlural
Nominativejiṅgiṇī jiṅgiṇyau jiṅgiṇyaḥ
Vocativejiṅgiṇi jiṅgiṇyau jiṅgiṇyaḥ
Accusativejiṅgiṇīm jiṅgiṇyau jiṅgiṇīḥ
Instrumentaljiṅgiṇyā jiṅgiṇībhyām jiṅgiṇībhiḥ
Dativejiṅgiṇyai jiṅgiṇībhyām jiṅgiṇībhyaḥ
Ablativejiṅgiṇyāḥ jiṅgiṇībhyām jiṅgiṇībhyaḥ
Genitivejiṅgiṇyāḥ jiṅgiṇyoḥ jiṅgiṇīnām
Locativejiṅgiṇyām jiṅgiṇyoḥ jiṅgiṇīṣu

Compound jiṅgiṇi - jiṅgiṇī -

Adverb -jiṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria