Declension table of jiṣṇu

Deva

NeuterSingularDualPlural
Nominativejiṣṇu jiṣṇunī jiṣṇūni
Vocativejiṣṇu jiṣṇunī jiṣṇūni
Accusativejiṣṇu jiṣṇunī jiṣṇūni
Instrumentaljiṣṇunā jiṣṇubhyām jiṣṇubhiḥ
Dativejiṣṇune jiṣṇubhyām jiṣṇubhyaḥ
Ablativejiṣṇunaḥ jiṣṇubhyām jiṣṇubhyaḥ
Genitivejiṣṇunaḥ jiṣṇunoḥ jiṣṇūnām
Locativejiṣṇuni jiṣṇunoḥ jiṣṇuṣu

Compound jiṣṇu -

Adverb -jiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria