Declension table of jiṣṇu

Deva

MasculineSingularDualPlural
Nominativejiṣṇuḥ jiṣṇū jiṣṇavaḥ
Vocativejiṣṇo jiṣṇū jiṣṇavaḥ
Accusativejiṣṇum jiṣṇū jiṣṇūn
Instrumentaljiṣṇunā jiṣṇubhyām jiṣṇubhiḥ
Dativejiṣṇave jiṣṇubhyām jiṣṇubhyaḥ
Ablativejiṣṇoḥ jiṣṇubhyām jiṣṇubhyaḥ
Genitivejiṣṇoḥ jiṣṇvoḥ jiṣṇūnām
Locativejiṣṇau jiṣṇvoḥ jiṣṇuṣu

Compound jiṣṇu -

Adverb -jiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria